A 471-25 Indrākṣīstotra
Manuscript culture infobox
Filmed in: A 471/25
Title: Indrākṣīstotra
Dimensions: 22.9 x 11.4 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1405
Remarks:
Reel No. A 471-25
Inventory No. 24264
Title Indrākṣīstotra
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 22.9 x 11.4 cm
Binding Hole
Folios 5
Lines per Folio 6
Foliation figures on the verso, in the upper left-hand margin under the abbreviation ī sto. and in the lower right-hand margin under the word rāmaḥ
Scribe Candradatta Śarmā
Place of Deposit NAK
Accession No. 4/1405
Manuscript Features
On the end-leaf is written :
|| idam pustakaṃ likhitaṃ candra[[''datta'']]śarmmaṇā ||
There are two exposures of fols. 4v–5r.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
oṃ asya śrī-i(!)drākṣīstotramantrasya purandara-ṛṣir anuṣṭupchanda indrākṣīdevatā lakṣmībījaṃ bhuvaneśvarīśakti[r] māheśvarīkīlakaṃ indrākṣīprasādasiddhyarthe jape viniyogaḥ ||
atha ṛṣyādinyāsaḥ
śirasi purandara-ṛṣaye namaḥ |
mukhe gāyatrīchandase namaḥ ||
hṛdaye indrākṣīdevatāyai namaḥ ||
guhye śrīṃ bījāya namaḥ
…
dhyānam ||
indrākṣīṃ dvibhujāṃ devīṃ nānālaṃkārabhūṣitām
prasannavadanāṃ dhyāyet pītavastradvayānvitām || 1 ||
vāmahaste vajradharāṃ dakṣiṇe ca varapradām
prasannavadanāmbhojam apsarogaṇasevitām || 2 ||
devīṃ susaumyavadanāṃ pāśāṃkuśavarapradām ||
trailokyamohinīṃ durgām indrākṣīnāmakīrttitām || 3 || (fols. 1v1–3v4)
End
śrutiḥ smṛtir dhṛtir mmedhā vidyālakṣmī sarasvatī ||
anaṃtā vijayā pūrṇā mānastokāparājitā || 7 ||
bhavānīpārvatīgaurīhaimavattyaṃbikāśivāḥ
etair nnāmapadair ddivyaiḥ stutā śakreṇa dhīmatā || 8 ||
śatam āvarttayed yas tu mucyate vyādhibandhanāt ||
āvarttena sahasraṃ tu labhate vāṃchitaṃ phalam || 9 || (fols. 4v5–5r5)
Colophon
iti indrākṣīstutisamāptam śubham || || śrījagadambikārppaṇam astu ||(fol. 5r5–6)
Microfilm Details
Reel No. A 471/25
Date of Filming 01-01-1973
Exposures 9
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RR
Date 04-09-2008