A 471-25 Indrākṣīstotra

Manuscript culture infobox

Filmed in: A 471/25
Title: Indrākṣīstotra
Dimensions: 22.9 x 11.4 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1405
Remarks:


Reel No. A 471-25

Inventory No. 24264

Title Indrākṣīstotra

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.9 x 11.4 cm

Binding Hole

Folios 5

Lines per Folio 6

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ī sto. and in the lower right-hand margin under the word rāmaḥ

Scribe Candradatta Śarmā

Place of Deposit NAK

Accession No. 4/1405

Manuscript Features

On the end-leaf is written :

|| idam pustakaṃ likhitaṃ candra[[''datta'']]śarmmaṇā ||

There are two exposures of fols. 4v–5r.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

oṃ asya śrī-i(!)drākṣīstotramantrasya purandara-ṛṣir anuṣṭupchanda indrākṣīdevatā lakṣmībījaṃ bhuvaneśvarīśakti[r] māheśvarīkīlakaṃ indrākṣīprasādasiddhyarthe jape viniyogaḥ ||

atha ṛṣyādinyāsaḥ

śirasi purandara-ṛṣaye namaḥ |

mukhe gāyatrīchandase namaḥ ||

hṛdaye indrākṣīdevatāyai namaḥ ||

guhye śrīṃ bījāya namaḥ

dhyānam ||

indrākṣīṃ dvibhujāṃ devīṃ nānālaṃkārabhūṣitām
prasannavadanāṃ dhyāyet pītavastradvayānvitām || 1 ||

vāmahaste vajradharāṃ dakṣiṇe ca varapradām
prasannavadanāmbhojam apsarogaṇasevitām || 2 ||

devīṃ susaumyavadanāṃ pāśāṃkuśavarapradām ||
trailokyamohinīṃ durgām indrākṣīnāmakīrttitām || 3 || (fols. 1v1–3v4)

End

śrutiḥ smṛtir dhṛtir mmedhā vidyālakṣmī sarasvatī ||
anaṃtā vijayā pūrṇā mānastokāparājitā || 7 ||

bhavānīpārvatīgaurīhaimavattyaṃbikāśivāḥ
etair nnāmapadair ddivyaiḥ stutā śakreṇa dhīmatā || 8 ||

śatam āvarttayed yas tu mucyate vyādhibandhanāt ||
āvarttena sahasraṃ tu labhate vāṃchitaṃ phalam || 9 || (fols. 4v5–5r5)

Colophon

iti indrākṣīstutisamāptam śubham ||    || śrījagadambikārppaṇam astu ||(fol. 5r5–6)

Microfilm Details

Reel No. A 471/25

Date of Filming 01-01-1973

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RR

Date 04-09-2008